Original

क्वचिज्जगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित् ।तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः ॥ १२ ॥

Segmented

क्वचिज् जगाम पद्भ्याम् तु राक्षसैः उह्यते क्वचित् तत्र तत्र महा-तेजाः भ्रातृभिः सह सुव्रतः

Analysis

Word Lemma Parse
क्वचिज् क्वचिद् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
तु तु pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
उह्यते वह् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
सुव्रतः सुव्रत pos=a,g=m,c=1,n=s