Original

द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा ।राक्षसैरनुयातश्च लोमशेनाभिरक्षितः ॥ ११ ॥

Segmented

द्रौपद्या सहितः श्रीमान् हैडिम्बेय-आदिभिः तथा राक्षसैः अनुयातः च लोमशेन अभिरक्षितः

Analysis

Word Lemma Parse
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
हैडिम्बेय हैडिम्बेय pos=a,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
तथा तथा pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
अनुयातः अनुया pos=va,g=m,c=1,n=s,f=part
pos=i
लोमशेन लोमश pos=n,g=m,c=3,n=s
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part