Original

तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् ।प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परंतपः ॥ १० ॥

Segmented

तत् तु राजा वचस् तेषाम् प्रतिगृह्य तपस्विनाम् प्रतस्थे सह विप्रैस् तैः भ्रातृभिः च परंतपः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वचस् वचस् pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रतिगृह्य प्रतिग्रह् pos=vi
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
सह सह pos=i
विप्रैस् विप्र pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s