Original

वैशंपायन उवाच ।निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् ।अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः ॥ १ ॥

Segmented

वैशम्पायन उवाच निहते राक्षसे तस्मिन् पुनः नारायण-आश्रमम् अभ्येत्य राजा कौन्तेयो निवासम् अकरोत् प्रभुः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निहते निहन् pos=va,g=m,c=7,n=s,f=part
राक्षसे राक्षस pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
नारायण नारायण pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s