Original

येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि ।गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा ।मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि ॥ ९ ॥

Segmented

ये ऽन्ये केचिन् मनुष्येषु तिर्यग्योनि-गताः अपि गन्धर्व-यक्ष-रक्षांसि वयांसि पशवस् तथा मनुष्यान् उपजीवन्ति ततस् त्वम् उपजीवसि

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
केचिन् कश्चित् pos=n,g=m,c=1,n=p
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
अपि अपि pos=i
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
वयांसि वयस् pos=n,g=n,c=1,n=p
पशवस् पशु pos=n,g=m,c=1,n=p
तथा तथा pos=i
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
उपजीवसि उपजीव् pos=v,p=2,n=s,l=lat