Original

सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः ।आक्रन्दद्भीमसेनं वै येन यातो महाबलः ॥ ७ ॥

Segmented

सहदेवस् तु यत्नेन ततो ऽपक्रम्य पाण्डवः आक्रन्दद् भीमसेनम् वै येन यातो महा-बलः

Analysis

Word Lemma Parse
सहदेवस् सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
यत्नेन यत्न pos=n,g=m,c=3,n=s
ततो ततस् pos=i
ऽपक्रम्य अपक्रम् pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
आक्रन्दद् आक्रन्द् pos=v,p=3,n=s,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
वै वै pos=i
येन यद् pos=n,g=m,c=3,n=s
यातो या pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s