Original

तं निहत्य महेष्वासो युधिष्ठिरमुपागमत् ।स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः ॥ ६१ ॥

Segmented

तम् निहत्य महा-इष्वासः युधिष्ठिरम् उपागमत् स्तूयमानो द्विज-अग्र्यैः तैः मरुद्भिः इव वासवः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
द्विज द्विज pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s