Original

गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च ।प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् ॥ ६ ॥

Segmented

गृहीत्वा सर्व-शस्त्राणि द्रौपदीम् परिगृह्य च प्रातिष्ठत स दुष्ट-आत्मा त्रीन् गृहीत्वा च पाण्डवान्

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
सर्व सर्व pos=n,comp=y
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
परिगृह्य परिग्रह् pos=vi
pos=i
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
गृहीत्वा ग्रह् pos=vi
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p