Original

तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः ।अरत्निना चाभिहत्य शिरः कायादपाहरत् ॥ ५९ ॥

Segmented

तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः अरत्निना च अभिहत्य शिरः कायाद् अपाहरत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
गात्राणि गात्र pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
चूर्णयामास चूर्णय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अरत्निना अरत्नि pos=n,g=m,c=3,n=s
pos=i
अभिहत्य अभिहन् pos=vi
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan