Original

ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् ।सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत ॥ ५७ ॥

Segmented

ततः श्रान्तम् तु तद् रक्षो भीमसेन-भुज-आहतम् सु परिश्रान्तम् आलक्ष्य भीमसेनो ऽभ्यवर्तत

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्रान्तम् श्रम् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
भुज भुज pos=n,comp=y
आहतम् आहन् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
परिश्रान्तम् परिश्रम् pos=va,g=n,c=2,n=s,f=part
आलक्ष्य आलक्षय् pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan