Original

ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् ।वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् ॥ ५६ ॥

Segmented

ततः संहृत्य मुष्टिम् तु पञ्च-शीर्षम् इव उरगम् वेगेन अभ्यहनत् भीमो राक्षसस्य शिरोधराम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संहृत्य संहृ pos=vi
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
तु तु pos=i
पञ्च पञ्चन् pos=n,comp=y
शीर्षम् शीर्ष pos=n,g=m,c=2,n=s
इव इव pos=i
उरगम् उरग pos=n,g=m,c=2,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
भीमो भीम pos=n,g=m,c=1,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
शिरोधराम् शिरोधरा pos=n,g=f,c=2,n=s