Original

मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः ।तयोश्चटचटाशब्दो बभूव सुमहात्मनोः ॥ ५५ ॥

Segmented

मुष्टिभिः च महा-घोरैः अन्योन्यम् अभिपेततुः तयोः चटचटा-शब्दः बभूव सु महात्मन्

Analysis

Word Lemma Parse
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
घोरैः घोर pos=a,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिपेततुः अभिपत् pos=v,p=3,n=d,l=lit
तयोः तद् pos=n,g=m,c=6,n=d
चटचटा चटचटा pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
सु सु pos=i
महात्मन् महात्मन् pos=a,g=m,c=6,n=d