Original

अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ ।भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव ॥ ५४ ॥

Segmented

अभिहत्य च भूयस् तौ अन्योन्यम् बल-दर्पितौ भुजाभ्याम् परिगृह्य अथ चकर्षाते गजौ इव

Analysis

Word Lemma Parse
अभिहत्य अभिहन् pos=vi
pos=i
भूयस् भूयस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
बल बल pos=n,comp=y
दर्पितौ दर्पय् pos=va,g=m,c=1,n=d,f=part
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
परिगृह्य परिग्रह् pos=vi
अथ अथ pos=i
चकर्षाते कृष् pos=v,p=3,n=d,l=lit
गजौ गज pos=n,g=m,c=1,n=d
इव इव pos=i