Original

तदा शिलाः समादाय मुहूर्तमिव भारत ।महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ ॥ ५२ ॥

Segmented

तदा शिलाः समादाय मुहूर्तम् इव भारत महा-अभ्रैः इव शैल-इन्द्रौ युयुधाते महा-बलौ

Analysis

Word Lemma Parse
तदा तदा pos=i
शिलाः शिला pos=n,g=f,c=2,n=p
समादाय समादा pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
भारत भारत pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
अभ्रैः अभ्र pos=n,g=n,c=3,n=p
इव इव pos=i
शैल शैल pos=n,comp=y
इन्द्रौ इन्द्र pos=n,g=m,c=1,n=d
युयुधाते युध् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d