Original

तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः ।पुञ्जीकृताश्च शतशः परस्परवधेप्सया ॥ ५१ ॥

Segmented

तस्मिन् देशे यदा वृक्षाः सर्व एव निपातिताः पुञ्जीकृताः च शतशः परस्पर-वध-ईप्सया

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
यदा यदा pos=i
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part
पुञ्जीकृताः पुञ्जीकृत pos=a,g=m,c=1,n=p
pos=i
शतशः शतशस् pos=i
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s