Original

आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् ।ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः ॥ ५० ॥

Segmented

आविध्य आविध्य तौ वृक्षान् मुहूर्तम् इतरेतरम् ताडयामासतुः उभौ विनदन्तौ मुहुः मुहुः

Analysis

Word Lemma Parse
आविध्य आव्यध् pos=vi
आविध्य आव्यध् pos=vi
तौ तद् pos=n,g=m,c=1,n=d
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
ताडयामासतुः ताडय् pos=v,p=3,n=d,l=lit
उभौ उभ् pos=n,g=m,c=1,n=d
विनदन्तौ विनद् pos=va,g=m,c=1,n=d,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i