Original

बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ ।अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ ॥ ४८ ॥

Segmented

बभञ्जतुः महा-वृक्षान् ऊरुभिः बलिनाम् वरौ अन्योन्येन अभिसंरब्धौ परस्पर-जय-एषिनः

Analysis

Word Lemma Parse
बभञ्जतुः भञ्ज् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
ऊरुभिः ऊरु pos=n,g=m,c=3,n=p
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=1,n=d
अन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
अभिसंरब्धौ अभिसंरभ् pos=va,g=m,c=1,n=d,f=part
परस्पर परस्पर pos=n,comp=y
जय जय pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d