Original

आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः ।जीमूताविव घर्मान्ते विनदन्तौ महाबलौ ॥ ४७ ॥

Segmented

आरुज्य आरुज्य तौ वृक्षान् अन्योन्यम् अभिजघ्नतुः जीमूतौ इव घर्म-अन्ते विनदन्तौ महा-बलौ

Analysis

Word Lemma Parse
आरुज्य आरुज् pos=vi
आरुज्य आरुज् pos=vi
तौ तद् pos=n,g=m,c=1,n=d
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit
जीमूतौ जीमूत pos=n,g=m,c=1,n=d
इव इव pos=i
घर्म घर्म pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
विनदन्तौ विनद् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d