Original

इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् ।बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ॥ ४५ ॥

Segmented

इति एवम् उक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् बाहुभिः समसज्जेताम् उभौ रक्षः-वृकोदरौ

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
स्पर्धमानौ स्पृध् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
बाहुभिः बाहु pos=n,g=m,c=3,n=p
समसज्जेताम् संसञ्ज् pos=v,p=3,n=d,l=lan
उभौ उभ् pos=n,g=m,c=1,n=d
रक्षः रक्षस् pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=1,n=d