Original

आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च ।इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ॥ ४४ ॥

Segmented

आत्मना भ्रातृभिः च अहम् धर्मेण सुकृतेन च इष्टेन च शपे राजन् सूदयिष्यामि राक्षसम्

Analysis

Word Lemma Parse
आत्मना आत्मन् pos=n,g=m,c=3,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
सुकृतेन सुकृत pos=n,g=n,c=3,n=s
pos=i
इष्टेन इष्ट pos=n,g=n,c=3,n=s
pos=i
शपे शप् pos=v,p=1,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
सूदयिष्यामि सूदय् pos=v,p=1,n=s,l=lrt
राक्षसम् राक्षस pos=n,g=m,c=2,n=s