Original

न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः ।शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ॥ ४३ ॥

Segmented

न्यवारयत् तौ प्रहसन् कुन्ती-पुत्रः वृकोदरः शक्तो ऽहम् राक्षसस्य इति प्रेक्षध्वम् इति च अब्रवीत्

Analysis

Word Lemma Parse
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan
तौ तद् pos=n,g=m,c=2,n=d
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
इति इति pos=i
प्रेक्षध्वम् प्रेक्ष् pos=v,p=2,n=p,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan