Original

वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे ।माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् ॥ ४२ ॥

Segmented

वर्तमाने तदा ताभ्याम् बाहु-युद्धे सु दारुणे माद्री-पुत्रौ अभिक्रुद्धौ उभौ अपि अभ्यधावताम्

Analysis

Word Lemma Parse
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
तदा तदा pos=i
ताभ्याम् तद् pos=n,g=m,c=3,n=d
बाहु बाहु pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
अभिक्रुद्धौ अभिक्रुध् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
अपि अपि pos=i
अभ्यधावताम् अभिधाव् pos=v,p=3,n=d,l=lan