Original

राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम् ।अभिदुद्राव संरब्धो बलो वज्रधरं यथा ॥ ४१ ॥

Segmented

राक्षसो ऽपि तदा भीमम् युद्ध-अर्थिनम् अवस्थितम् अभिदुद्राव संरब्धो बलो वज्रधरम् यथा

Analysis

Word Lemma Parse
राक्षसो राक्षस pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तदा तदा pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
अर्थिनम् अर्थिन् pos=a,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
संरब्धो संरब्ध pos=a,g=m,c=1,n=s
बलो बल pos=n,g=m,c=1,n=s
वज्रधरम् वज्रधर pos=n,g=m,c=2,n=s
यथा यथा pos=i