Original

एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन् ।स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः ।बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् ॥ ४० ॥

Segmented

एवम् उक्तस् ततो भीमः सृक्किणी स्मयमान इव क्रोधात् साक्षात् काल-अन्तक-उपमः बाहु-संरम्भम् एव इच्छन् अभिदुद्राव राक्षसम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
सृक्किणी परिसंलिह् pos=va,g=m,c=1,n=s,f=part
स्मयमान स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
साक्षात् साक्षात् pos=i
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
संरम्भम् संरम्भ pos=n,g=m,c=2,n=s
एव एव pos=i
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
राक्षसम् राक्षस pos=n,g=m,c=2,n=s