Original

श्रुता मे राक्षसा ये ये त्वया विनिहता रणे ।तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम् ॥ ३९ ॥

Segmented

श्रुता मे राक्षसा ये ये त्वया विनिहता रणे तेषाम् अद्य करिष्यामि ते अस्रेन उदकक्रियाम्

Analysis

Word Lemma Parse
श्रुता श्रु pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
राक्षसा राक्षस pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
विनिहता विनिहन् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अद्य अद्य pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अस्रेन अस्र pos=n,g=n,c=3,n=s
उदकक्रियाम् उदकक्रिया pos=n,g=f,c=2,n=s