Original

एवमुक्तस्तु भीमेन राक्षसः कालचोदितः ।भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ॥ ३७ ॥

Segmented

एवम् उक्तस् तु भीमेन राक्षसः काल-चोदितः भीत उत्सृज्य तान् सर्वान् युद्धाय समुपस्थितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
भीत भी pos=va,g=m,c=1,n=s,f=part
उत्सृज्य उत्सृज् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part