Original

यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते ।न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ॥ ३६ ॥

Segmented

यम् च असि प्रस्थितो देशम् मनः पूर्वम् गतम् च ते न तम् गन्तासि गन्तासि मार्गम् बक-हिडिम्बयोः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
देशम् देश pos=n,g=m,c=2,n=s
मनः मनस् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
गतम् गम् pos=va,g=n,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
गन्तासि गम् pos=v,p=2,n=s,l=lrt
गन्तासि गम् pos=v,p=2,n=s,l=lrt
मार्गम् मार्ग pos=n,g=m,c=2,n=s
बक बक pos=n,comp=y
हिडिम्बयोः हिडिम्ब pos=n,g=m,c=6,n=d