Original

अपक्वस्य च कालेन वधस्तव न विद्यते ।नूनमद्यासि संपक्वो यथा ते मतिरीदृशी ।दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा ॥ ३४ ॥

Segmented

अपक्वस्य च कालेन वधस् तव न विद्यते नूनम् अद्य असि सम्पक्वो यथा ते मतिः ईदृशी दत्ता कृष्णा-अपहरणे कालेन अद्भुत-कर्मना

Analysis

Word Lemma Parse
अपक्वस्य अपक्व pos=a,g=m,c=6,n=s
pos=i
कालेन काल pos=n,g=m,c=3,n=s
वधस् वध pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
नूनम् नूनम् pos=i
अद्य अद्य pos=i
असि अस् pos=v,p=2,n=s,l=lat
सम्पक्वो सम्पक्व pos=a,g=m,c=1,n=s
यथा यथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
कृष्णा कृष्णा pos=n,comp=y
अपहरणे अपहरण pos=n,g=n,c=7,n=s
कालेन काल pos=n,g=m,c=3,n=s
अद्भुत अद्भुत pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s