Original

प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् ।अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् ।राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत् ॥ ३३ ॥

Segmented

प्रियेषु चरमाणम् त्वाम् न च एव अप्रिय-कारिणम् अतिथिम् ब्रह्म-रूपम् च कथम् हन्याम् अनागसम् राक्षसम् मन्यमानो ऽपि यो हन्यान् नरकम् व्रजेत्

Analysis

Word Lemma Parse
प्रियेषु प्रिय pos=a,g=n,c=7,n=p
चरमाणम् चर् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
pos=i
एव एव pos=i
अप्रिय अप्रिय pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
pos=i
कथम् कथम् pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
अनागसम् अनागस् pos=a,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
मन्यमानो मन् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
हन्यान् हन् pos=v,p=3,n=s,l=vidhilin
नरकम् नरक pos=n,g=n,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin