Original

विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे ।आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा ।ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् ॥ ३२ ॥

Segmented

विज्ञातो ऽसि मया पूर्वम् चेष्ट् शस्त्र-परीक्षणे आस्था तु त्वयि मे न अस्ति यतो ऽसि न हतस् तदा ब्रह्म-रूप-प्रतिच्छन्नः न नो वदसि च अप्रियम्

Analysis

Word Lemma Parse
विज्ञातो विज्ञा pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
चेष्ट् चेष्ट् pos=va,g=m,c=1,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
परीक्षणे परीक्षण pos=n,g=n,c=7,n=s
आस्था आस्था pos=n,g=f,c=1,n=s
तु तु pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यतो यतस् pos=i
ऽसि अस् pos=v,p=2,n=s,l=lat
pos=i
हतस् हन् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
रूप रूप pos=n,comp=y
प्रतिच्छन्नः प्रतिच्छद् pos=va,g=m,c=1,n=s,f=part
pos=i
नो मद् pos=n,g=,c=2,n=p
वदसि वद् pos=v,p=2,n=s,l=lat
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s