Original

भ्रातॄंस्तान्ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः ।क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत् ॥ ३१ ॥

Segmented

भ्रातॄंस् तान् ह्रियतो दृष्ट्वा द्रौपदीम् महा-बलः क्रोधम् आहारयद् भीमो राक्षसम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
भ्रातॄंस् भ्रातृ pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
ह्रियतो दृश् pos=vi
दृष्ट्वा द्रौपदी pos=n,g=f,c=2,n=s
द्रौपदीम् pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आहारयद् आहारय् pos=v,p=3,n=s,l=lan
भीमो भीम pos=n,g=m,c=1,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan