Original

मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् ।भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् ॥ ३० ॥

Segmented

मार्गात् च राक्षसम् मूढम् काल-उपहत-चेतसम् भ्रमन्तम् तत्र तत्र एव दैवेन विनिवारितम्

Analysis

Word Lemma Parse
मार्गात् मार्ग pos=n,g=m,c=5,n=s
pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
मूढम् मुह् pos=va,g=m,c=2,n=s,f=part
काल काल pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s
भ्रमन्तम् भ्रम् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
दैवेन दैव pos=n,g=n,c=3,n=s
विनिवारितम् विनिवारय् pos=va,g=m,c=2,n=s,f=part