Original

ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः ।इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा ॥ ३ ॥

Segmented

ब्राह्मणो मन्त्र-कुशलः सर्व-अस्त्रेषु अस्त्र-वित्तमः इति ब्रुवन् पाण्डवेयान् पर्युपास्ते स्म नित्यदा

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
अस्त्र अस्त्र pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
पर्युपास्ते पर्युपास् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
नित्यदा नित्यदा pos=i