Original

सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम् ।क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ॥ २९ ॥

Segmented

सो ऽपश्यद् भ्रातरौ तत्र द्रौपदीम् च यशस्विनीम् क्षिति-स्थम् सहदेवम् च क्षिपन्तम् राक्षसम् तदा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
तत्र तत्र pos=i
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
क्षिति क्षिति pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
क्षिपन्तम् क्षिप् pos=va,g=m,c=2,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तदा तदा pos=i