Original

भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः ।हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि ॥ २७ ॥

Segmented

भो भो राक्षस तिष्ठस्व सहदेवो ऽस्मि पाण्डवः हत्वा वा माम् नयस्व एनान् हतो वा अद्य इह स्वप्स्यसि

Analysis

Word Lemma Parse
भो भो pos=i
भो भो pos=i
राक्षस राक्षस pos=n,g=m,c=8,n=s
तिष्ठस्व स्था pos=v,p=2,n=s,l=lot
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
वा वा pos=i
माम् मद् pos=n,g=,c=2,n=s
नयस्व नी pos=v,p=2,n=s,l=lot
एनान् एनद् pos=n,g=m,c=2,n=p
हतो हन् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अद्य अद्य pos=i
इह इह pos=i
स्वप्स्यसि स्वप् pos=v,p=2,n=s,l=lrt