Original

राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि ।नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत ॥ २६ ॥

Segmented

राक्षसे जीवमाने ऽद्य रविः अस्तम् इयाद् यदि न अहम् ब्रूयाम् पुनः जातु क्षत्रियो अस्मि इति भारत

Analysis

Word Lemma Parse
राक्षसे राक्षस pos=n,g=m,c=7,n=s
जीवमाने जीव् pos=va,g=m,c=7,n=s,f=part
ऽद्य अद्य pos=i
रविः रवि pos=n,g=m,c=1,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
इयाद् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
पुनः पुनर् pos=i
जातु जातु pos=i
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
भारत भारत pos=a,g=m,c=8,n=s