Original

क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम ।जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥ २५ ॥

Segmented

क्षत्र-धर्मस्य सम्प्राप्तः कालः सत्य-पराक्रमैः जयन्तः पात्यमाना वा प्राप्तुम् अर्हाम सत्-गतिम्

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
धर्मस्य धर्म pos=n,g=m,c=6,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
कालः काल pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s
जयन्तः जि pos=va,g=m,c=1,n=p,f=part
पात्यमाना पातय् pos=va,g=m,c=1,n=p,f=part
वा वा pos=i
प्राप्तुम् प्राप् pos=vi
अर्हाम अर्ह् pos=v,p=1,n=p,l=lot
सत् सत् pos=a,comp=y
गतिम् गति pos=n,g=f,c=2,n=s