Original

एष चास्मान्वयं चैनं युध्यमानाः परंतप ।सूदयेम महाबाहो देशकालो ह्ययं नृप ॥ २४ ॥

Segmented

एष च अस्मान् वयम् च एनम् युध्यमानाः परंतप सूदयेम महा-बाहो देश-कालः हि अयम् नृप

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
वयम् मद् pos=n,g=,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
युध्यमानाः युध् pos=va,g=m,c=1,n=p,f=part
परंतप परंतप pos=a,g=m,c=8,n=s
सूदयेम सूदय् pos=v,p=1,n=p,l=vidhilin
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
देश देश pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s