Original

राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् ।यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा ॥ २३ ॥

Segmented

राजन् किम् नाम तत् कृत्यम् क्षत्रियस्य अस्ति अतस् ऽधिकम् यद् युद्धे ऽभिमुखः प्राणांस् त्यजेत् शत्रून् जयेत वा

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
नाम नाम pos=i
तत् तद् pos=n,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अतस् अतस् pos=i
ऽधिकम् अधिक pos=a,g=n,c=1,n=s
यद् यत् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽभिमुखः अभिमुख pos=a,g=m,c=1,n=s
प्राणांस् प्राण pos=n,g=m,c=2,n=p
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
शत्रून् शत्रु pos=n,g=m,c=2,n=p
जयेत जि pos=v,p=3,n=s,l=vidhilin
वा वा pos=i