Original

सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् ।उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् ॥ २२ ॥

Segmented

सहदेवस् तु तम् दृष्ट्वा राक्षसम् मूढ-चेतसम् उवाच वचनम् राजन् कुन्ती-पुत्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
सहदेवस् सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
मूढ मुह् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s