Original

अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः ।मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता ॥ २० ॥

Segmented

अथ अब्रवीत् द्रौपदीम् च नकुलम् च युधिष्ठिरः मा भैष्ट राक्षसात् मूढात् गतिः अस्य मया हृता

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
pos=i
नकुलम् नकुल pos=n,g=m,c=2,n=s
pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
मा मा pos=i
भैष्ट भी pos=v,p=2,n=p,l=lun_unaug
राक्षसात् राक्षस pos=n,g=m,c=5,n=s
मूढात् मुह् pos=va,g=m,c=5,n=s,f=part
गतिः गति pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part