Original

रहितान्भीमसेनेन कदाचित्तान्यदृच्छया ।जहार धर्मराजानं यमौ कृष्णां च राक्षसः ॥ २ ॥

Segmented

रहितान् भीमसेनेन कदाचित् तान् यदृच्छया जहार धर्मराजानम् यमौ कृष्णाम् च राक्षसः

Analysis

Word Lemma Parse
रहितान् रहित pos=a,g=m,c=2,n=p
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
कदाचित् कदाचिद् pos=i
तान् तद् pos=n,g=m,c=2,n=p
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
जहार हृ pos=v,p=3,n=s,l=lit
धर्मराजानम् धर्मराजन् pos=n,g=m,c=2,n=s
यमौ यम pos=n,g=m,c=2,n=d
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s