Original

ततो युधिष्ठिरस्तस्य भारिकः समपद्यत ।स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ॥ १९ ॥

Segmented

ततो युधिष्ठिरस् तस्य भारिकः समपद्यत स तु भार-अभिभू-आत्मा न तथा शीघ्र-गः ऽभवत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भारिकः भारिक pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
भार भार pos=n,comp=y
अभिभू अभिभू pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
शीघ्र शीघ्र pos=a,comp=y
गः pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan