Original

अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि ।अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम् ॥ १७ ॥

Segmented

अथ चेत् त्वम् अविज्ञाय इदम् कर्म करिष्यसि अधर्मम् च अपि अकीर्तिम् च लोके प्राप्स्यसि केवलम्

Analysis

Word Lemma Parse
अथ अथ pos=i
चेत् चेद् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अविज्ञाय अविज्ञाय pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अकीर्तिम् अकीर्ति pos=n,g=f,c=2,n=s
pos=i
लोके लोक pos=n,g=m,c=7,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
केवलम् केवल pos=a,g=n,c=2,n=s