Original

अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः ।प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ॥ १६ ॥

Segmented

अथ चेद् दुष्ट-बुद्धिः त्वम् सर्वैः धर्मैः विवर्जितः प्रदाय शस्त्राणि नः युद्धेन द्रौपदीम् हर

Analysis

Word Lemma Parse
अथ अथ pos=i
चेद् चेद् pos=i
दुष्ट दुष् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
धर्मैः धर्म pos=n,g=m,c=3,n=p
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part
प्रदाय प्रदा pos=vi
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
नः मद् pos=n,g=,c=6,n=p
युद्धेन युद्ध pos=n,g=n,c=3,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
हर हृ pos=v,p=2,n=s,l=lot