Original

एवमेव वृथाचारो वृथावृद्धो वृथामतिः ।वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥ १५ ॥

Segmented

एवम् एव वृथा आचारः वृथा वृद्धः वृथामतिः वृथा मरणम् अर्हः त्वम् वृथा अद्य न भविष्यसि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
वृथा वृथा pos=i
आचारः आचार pos=n,g=m,c=1,n=s
वृथा वृथा pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
वृथामतिः वृथामति pos=a,g=m,c=1,n=s
वृथा वृथा pos=i
मरणम् मरण pos=n,g=n,c=2,n=s
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वृथा वृथा pos=i
अद्य अद्य pos=i
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt