Original

स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः ।भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि ॥ १४ ॥

Segmented

स त्वम् प्रतिश्रये ऽस्माकम् पूज्यमानः सुख-उषितः भुक्त्वा च अन्नानि दुष्प्रज्ञ कथम् अस्मान् जिहीर्षसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रतिश्रये प्रतिश्रय pos=n,g=m,c=7,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
पूज्यमानः पूजय् pos=va,g=m,c=1,n=s,f=part
सुख सुख pos=n,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
भुक्त्वा भुज् pos=vi
pos=i
अन्नानि अन्न pos=n,g=n,c=2,n=p
दुष्प्रज्ञ दुष्प्रज्ञ pos=a,g=m,c=8,n=s
कथम् कथम् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
जिहीर्षसि जिहीर्ष् pos=v,p=2,n=s,l=lat