Original

द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् ।येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥ १३ ॥

Segmented

द्रोग्धव्यम् न च मित्रेषु न विश्वस्तेषु कर्हिचित् येषाम् च अन्नानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः

Analysis

Word Lemma Parse
द्रोग्धव्यम् द्रुह् pos=va,g=n,c=1,n=s,f=krtya
pos=i
pos=i
मित्रेषु मित्र pos=n,g=m,c=7,n=p
pos=i
विश्वस्तेषु विश्वस् pos=va,g=m,c=7,n=p,f=part
कर्हिचित् कर्हिचित् pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
अन्नानि अन्न pos=n,g=n,c=2,n=p
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
यत्र यत्र pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रतिश्रयः प्रतिश्रय pos=n,g=m,c=1,n=s