Original

वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस ।राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ॥ ११ ॥

Segmented

वयम् राष्ट्रस्य गोप्तारो रक्षितारः च राक्षस राष्ट्रस्य अरक्ष्यमाणस्य कुतो भूतिः कुतः सुखम्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
राष्ट्रस्य राष्ट्र pos=n,g=m,c=6,n=s
गोप्तारो गोप्तृ pos=a,g=m,c=1,n=p
रक्षितारः रक्षितृ pos=a,g=m,c=1,n=p
pos=i
राक्षस राक्षस pos=n,g=m,c=8,n=s
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
अरक्ष्यमाणस्य अरक्ष्यमाण pos=a,g=n,c=6,n=s
कुतो कुतस् pos=i
भूतिः भूति pos=n,g=f,c=1,n=s
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s