Original

समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते ।इमं च लोकं शोचन्तमनुशोचन्ति देवताः ।पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ॥ १० ॥

Segmented

समृद्ध्या हि अस्य लोकस्य लोको युष्माकम् ऋध्यते इमम् च लोकम् शोचन्तम् अनुशोचन्ति देवताः पूजय् च वर्धन्ते हव्य-कव्यैः यथाविधि

Analysis

Word Lemma Parse
समृद्ध्या समृद्धि pos=n,g=f,c=3,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
लोको लोक pos=n,g=m,c=1,n=s
युष्माकम् त्वद् pos=n,g=,c=6,n=p
ऋध्यते ऋध् pos=v,p=3,n=s,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
शोचन्तम् शुच् pos=va,g=m,c=2,n=s,f=part
अनुशोचन्ति अनुशुच् pos=v,p=3,n=p,l=lat
देवताः देवता pos=n,g=f,c=1,n=p
पूजय् पूजय् pos=va,g=m,c=1,n=p,f=part
pos=i
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
हव्य हव्य pos=n,comp=y
कव्यैः कव्य pos=n,g=n,c=3,n=p
यथाविधि यथाविधि pos=i